Friday 16 November 2012

Aditya Hridayam

Aditya Hridayam

Ādityahṛdayam is a hymn associated with Aditya or the Sun God and was recited by the sage Agastya to Rama on the battlefield before fighting with Ravana. This historic hymn starts at the beginning of the duel between Rama and Ravana. Agastya teaches Rama, who is fatigued after the long battle with various warriors of Lanka, the procedure of worshiping the Sun god for strength to defeat the enemy. These verses belong to Yuddha Khanda , in the Ramayana as composed by Valmiki.





tato yuddha pariśrāntaṃ samare cintayā sthitam |
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||


daivataiśca samāgamya draṣṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛṣiḥ || 2 ||


rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiṣyasi || 3 ||


āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4 ||


sarvamaṅgaḷa māṅgaḷyaṃ sarva pāpa praṇāśanam |
cintāśoka praśamanam āyurvardhana muttamam || 5 ||


raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||


sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ |
eṣa devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||


eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||


pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||


ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 ||


haridaśvaḥ sahasrārciḥ saptasapti-rmarīcimān |
timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍako‌உṃśumān || 11 ||


hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbho‌உditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||


vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛṣṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ || 13 ||


ātapī maṇḍalī mṛtyuḥ piṅgaḷaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||


nakṣatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namo‌உstu te || 15 ||


namaḥ pūrvāya giraye paścimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||


jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||


nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||


brahmeśānācyuteśāya sūryāyāditya-varcase |
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19 ||


tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20 ||


tapta cāmīkarābhāya vahnaye viśvakarmaṇe |
namastamo‌உbhi nighnāya rucaye lokasākṣiṇe || 21 ||


nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22 ||


eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ |
eṣa evāgnihotraṃ ca phalaṃ caivāgni hotriṇām || 23 ||


vedāśca kratavaścaiva kratūnāṃ phalameva ca |
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24 ||


phalaśrutiḥ

ena māpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca |
kīrtayan puruṣaḥ kaścin-nāvaśīdati rāghava || 25 ||


pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26 ||


asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi |
evamuktvā tadāgastyo jagāma ca yathāgatam || 27 ||


etacchrutvā mahātejāḥ naṣṭaśoko‌உbhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28 ||


ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||


rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛto‌உbhavat || 30 ||


adha raviravadan-nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapati saṅkṣayaṃ viditvā suragaṇa madhyagato vacastvareti || 31 ||

ityārṣe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe pañcādhika śatatama sargaḥ ||


No comments:

Post a Comment